Мы поможем в написании ваших работ!
ЗНАЕТЕ ЛИ ВЫ?
|
pṛthuḥ sa bhagavattamaḥ
Содержание книги
- ahiṁsayā pāramahaṁsya-caryayā
- dagdhāśayo mukta-samasta-tad-guṇo
- indriyair viṣayākṛṣṭair
- cetanāṁ harate buddheḥ
- arthendriyārthābhidhyānaṁ
- na teṣāṁ vidyate kṣemam
- yasminn idaṁ sad-asad-ātmatayā vibhāti
- karmāśayaṁ grathitam udgrathayanti santaḥ
- kṛcchro mahān iha bhavārṇavam aplaveśāṁ
- sa evaṁ brahma-putreṇa
- sarva lokādhipatyaṁ ca
- Maitreya said: The masters of ātma-yoga, after being worshipped by Pṛthu, and praising his character, went to Satyaloka through the sky while the people watched.
- phalaṁ brahmaṇi sannyasya
- sūryavad visṛjan gṛhṇan
- bhaktyā go-guru-vipreṣu
- tatrāpy adābhya-niyamo
- dhvasta-karmāmalāśayaḥ
- sattvātmanas tad-anusaṁsmaraṇānupūrtyā
- chinnānya-dhīr adhigatātma-gatir nirīhas
- saṁyojyātmānam ātmani
- utsarpayaṁs tu taṁ mūrdhni
- taṁ sarva-guṇa-vinyāsaṁ
- tat-patny anugatā vanam. sukumāry atad-arhā ca. yat-padbhyāṁ sparśanaṁ bhuvaḥ. The great queen, Arci, his wife, whose feet should not touch the ground, and thus was not suited to austerity, followed him to the fo
- pṛthuṁ vīra-varaṁ patim
- sa vañcito batātma-dhruk
- pṛthuḥ sa bhagavattamaḥ
- rutvaitad abhiyāti yān
- pṛthu-putraḥ pṛthu-śravāḥ
- vidvān api na jaghnivān
- anuyajñaṁ vitanvataḥ
- atadrutyāṁ daśābhavan
- ghorayā bhagavān bhavaḥ
- tatra gāndharvam ākarṇya
- viditaṁ vaś cikīrṣitam
- priyāḥ stha bhagavān yathā
- bhūta-sūkṣmendriyātmane
- I offer my respects to Aniruddha, the lord of the mind, which is the chief sense. I offer respects to the perfect sun, who nourishes the jīva.
- namaḥ sarva-rasātmane
- artha-liṅgāya nabhase
- sāṅkhya-yogeśvarāya ca
- dehi bhāgavatārcitam
- prīti-prahasitāpāṅgam
- dukūla-svarṇa-mekhalam
- tma-śuddhim abhīpsatām
- yatra nirviṣṭam araṇaṁ
- syāt saṅgamo 'nugraha eṣa nas tava
- yatredaṁ vyajyate viśvaṁ
- tvam eka ādyaḥ puruṣaḥ supta-śaktis
- pramattam uccair iti kṛtya-cintayā
- paramātman vipaścitām
pṛthuḥ sa bhagavattamaḥ
kīrtitaṁ tasya caritam
uddāma-caritasya te
Pṛthu was the best of devotees and great authority as described. I have described to you the story of Pṛthu, of splendid character.
|| 4.23.31 ||
ya idaṁ sumahat puṇyaṁ
śraddhayāvahitaḥ paṭhet
śrāvayec chṛṇuyād vāpi
sa pṛthoḥ padavīm iyāt
The person who with faith and attention reads, makes others hear, or hears this great, pure story of Pṛthu will attain the abode that Pṛthu attained.
|| 4.23.32 ||
brāhmaṇo brahma-varcasvī
rājanyo jagatī-patiḥ
vaiśyaḥ paṭhan viṭ-patiḥ syāc
chūdraḥ sattamatām iyāt
The brāhmaṇa becomes most learned, the kings become leaders of the world, the merchants become masters of cows, and laborers becomes the best devotee.
Viṭ-patiḥ means master of cows or master of other vaiśyas.
|| 4.23.33 ||
triḥ kṛtva idam ākarṇya
naro nāry athavādṛtā
aprajaḥ suprajatamo
nirdhano dhanavattamaḥ
Hearing this story three times with attention, a man or woman without children becomes blessed with many good children and the poor man becomes the richest.
|| 4.23.34 ||
aspaṣṭa-kīrtiḥ suyaśā
mūrkho bhavati paṇḍitaḥ
idaṁ svasty-ayanaṁ puṁsām
amaṅgalya-nivāraṇam
A person with no reputation becomes famous and a fool becomes learned. This story brings auspiciousness and destroys inauspiciousness.
|| 4.23.35 ||
dhanyaṁ yaśasyam āyuṣyaṁ
svargyaṁ kali-malāpaham
dharmārtha-kāma-mokṣāṇāṁ
samyak siddhim abhīpsubhiḥ
śraddhayaitad anuśrāvyaṁ
caturṇāṁ kāraṇaṁ param
Those desiring perfection of wealth, fame, long life, Svarga, destruction of Kali-yuga’s influence, dharma, artha, kāma or mokṣa should hear with faith this story, which is the cause of the four benedictions.
|| 4.23.36 ||
vijayābhimukho rājā
|